般若波罗蜜多心经
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减。是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界。无无明,亦无无明尽,乃至无老死,亦无老死尽。无苦集灭道,无智亦无得。以无所得故,菩提萨埵,依般若波罗蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。
般若波罗蜜多心经
观自在菩萨,行深般若波罗蜜多时,照见五蕴皆空,度一切苦厄。舍利子,色不异空,空不异色,色即是空,空即是色,受想行识,亦复如是。舍利子,是诸法空相,不生不灭,不垢不净,不增不减。是故空中无色,无受想行识,无眼耳鼻舌身意,无色声香味触法,无眼界,乃至无意识界。无无明,亦无无明尽,乃至无老死,亦无老死尽。无苦集灭道,无智亦无得。以无所得故,菩提萨埵,依般若波罗蜜多故,心无挂碍,无挂碍故,无有恐怖,远离颠倒梦想,究竟涅槃。三世诸佛,依般若波罗蜜多故,得阿耨多罗三藐三菩提。故知般若波罗蜜多,是大神咒,是大明咒,是无上咒,是无等等咒,能除一切苦,真实不虚。故说般若波罗蜜多咒,即说咒曰:揭谛揭谛,波罗揭谛,波罗僧揭谛,菩提萨婆诃。
Prajnaparamita Hrdaya Sutra
Arya-Avalokiteshvaro Bodhisattvo,
gambhiram prajnaparamitacharyam charamano vyavalokayati,
sma pancha-skandhas tams cha sva bhava shunyam
pasyati sma.
Iha Sariputra:
Rupam shunyata,
shunyataiva rupam.
Rupan na prithak shunyata,
shunyataya na prithag rupam.
Yad rupam sa shunyata,
ya shunyata sa rupam.
Evam eva
vedana, samjna, samskara,
vijnanam.
Iha Sariputra:
Sarva dharmah shunyata-laksana,
Anutpanna aniruddha,
amala aviamala,
anuna aparipurnah.
Tasmaj Chariputra:
Shunyatayam na rupam,
na vedana, na samjna, na samskarah,
na vijnanam.
Na chaksuh, shrotra, ghrana
jihva, kaya, manamsi;
Na rupa, shabda, gandha,
rasa, sprastavaya dharmah,
Na chaksur-dhatur
yavan na manovjnana-dhatuh.
Na avi
心经及大悲咒 来自淘豆网m.daumloan.com转载请标明出处.