Forpersonaluseonlyinstudyandresearch;mercialuseवज्रच्छेदिकानामत्रिशतिकाप्रज्ञापारमिता।॥नमोभगवत्याआर्यप्रज्ञापारमितायै॥एवंमयाश्रुतम्।एकस्मिन्समयेभगवान्श्रावस्त्यांविहरतिस्मजेतवनेऽनाथपिण्डदस्यारामेमहताभिक्षुसंघेनसार्थंत्रयोदशभिर्भिक्षुशतैःसंबहुलैश्चबोधिसत्त्वैर्महासत्त्वैः।अथखलुभगवान्पूर्वाह्णकालसमयेनिवास्यपात्रचीवरमादायश्रावस्तींमहानगरींपिण्डायप्राविक्षत्।अथखलुभगवान्श्रावस्तींमहानगरींपिण्डायचरित्वाकृतभक्तकृत्यःपश्चाद्भक्तपिण्डपातप्रतिक्रान्तःपात्रचीवरंप्रतिशाम्यपादौप्रक्षाल्यन्यषीदत्प्रज्ञप्तएवासनेपर्यङ्कमाभुज्यऋजुंकायंप्रणिधायप्रतिमुखींस्मृतिमुपस्थाप्य।अथखलुसंबहुलाभिक्षवोयेनभगवांस्तेनोपसंक्रामन्।उपसंक्रम्यभगवतःपादौशिरोभिरभिवन्द्यभगवन्तंत्रिष्प्रदक्षिणीकृत्यएकान्तेन्यषीदन्॥१॥तेनखलुपुनःसमयेनायुष्मान्सुभुतिस्तस्यामेवपर्षदिसंनिपतितोऽभूत्संनिषण्णः।अथखल्वायुष्मान्सुभूतिरुत्थायासनादेकांसमुत्तरासङ्गंकृत्वादक्षिणंजानुमण्डलंपृथिव्यांप्रतिष्ठाप्ययेनभगवांस्तेनाञ्जलिंप्रणम्यभगवन्तमेतदवोचत्-आश्चर्यंभगवन्,परमाश्चर्यंसुगत,यावदेवतथागतेनार्हतासम्यक्संबुद्धेनबोधिसत्त्वामहासत्त्वाअनुपरिगृहीताःपरमेणानुग्रहेण।आश्चर्यंभगवन्यावदेवतथागतेनार्हतासम्यक्संबुद्धेनबोधिसत्त्वामहासत्त्वाःपरीन्दिताःपरमयापरीन्दनया।तत्कथंभगवन्बोधिसत्त्वयानसंप्रस्थितेनकुलपुत्रेणवाकुलदुहित्रावास्थातव्यंकथंप्रतिपत्तव्यंकथंचित्तंप्रग्रहीतव्यम्?एवमुक्तेभगवानायुष्मन्तंसुभूतिमेतदवोचत्-साधुसाधुसुभूते,एवमेतत्सुभूते,एवमेतद्यथावदसि।अनुपरिगृहीतास्तथागतेनबोधिसत्त्वामहासत्त्वाःपरमेणानुग्रहेण।परीन्दितास्तथागतेनबोधिसत्त्वामहासत्त्वाःपरमयापरीन्दनया।तेनहिसुभूतेशृणु,साधुचसुष्ठुचमनसिकुरु,भाषिष्येऽहंते-यथाबोधिसत्त्वयानसंप्रस्थितेनस्थातव्यंयथाप्रतिपत्तव्यंयथाचित्तंप्रग्रहीतव्यम्।एवंभगवन्इत्यायुष्यान्सुभूतिर्भगवतःप्रत्यश्रौषीत्॥२॥भगवानस्यैतदवोचत्-इहसुभूतेबोधिसत्त्वयानसंप्रस्थितेनैवचित्तमुत्पादयितव्यम्-यावन्तःसुभूतेसत्त्वाःसत्त्वधातौसत्त्वसंग्रहेणसंगृहीताअण्डजावाजरायुजावासंस्वेदजावाऔपपादुकावारूपिणोवाअरूपिणोवासंज्ञिनोवाअसंज्ञिनोवानैवसंज्ञिनोनासंज्ञिनोवा,यावान्कश्चित्सत्त्वधातुःप्रज्ञप्यमानःप्रज्ञप्यते,तेचमयासर्वेऽनुपधिशेषेनिर्वाणधातौपरिनिर्वापयितव्याः।एवमपरिमाणानपिसत्त्वान्परिनिर्वाप्यनकश्चित्सत्त्वःपरिनिर्वापितोभवति।तत्कस्यहेतोः?सचेत्सुभूतेब
金刚经(梵文) 来自淘豆网m.daumloan.com转载请标明出处.