菩薩戒羯磨文(梵文) Source: Dutt, Nalinaksa. Bodhisattva-pr ā timok ? a-s ū tram . Calcutta : Calcutta Oriental Press, 1931, p 11-19 Bodhisattva-pr ā timok ? a-s ū tram om nama ? sarvvabuddhabodhisattvebhya ?| ye ca te bodhisattv ān ā? traya ??ī laskandh ā ukt ā?| sa? vara ?ī la? ku ? aladharmmasa ? grā haka ?ī la? sattv ā rthakriy ā?ī la? ca te?u? ik? ituk ā mena g? hi ?ā vā pravrajitena vā 'nuttar āy ā? samyaksa ? bodhau k? tapra ? idh ā nena sahadh ā rmmikasya bodhisattvasya mah ā pu ? yanidh ā nasya vāg vij? aptyartha graha ?ā vabodhasamarthasya pā dayornnipaty ā dhye ?a ?ā kā ryā| tav ā ha ? kulaputr ā yu ? man bhadanteti vā 'ntik āt bodhisattva ?ī lasa ? varasam ādā nam āk ā? k ?ā bhy ādā tum| tadarhasyanuparodhena muh ū rttamadanukampay ādā tu?? rotu ? ceti|| trirevamadhye ? ya ek ā? samuttar ā? ga ?k? tvā da ? asu dik ? vat ītānā gatapratyutpann ān ā? buddh ān ā? bhagavat ā? mah ā bh ū mipravi ??ā n ā? ca bodhisattv ān ā? sāmīc ī?k? ttv ā te ?ā? gu ?ā nā mukh īk? tya ghanarasa ? ceta ? pras ā da ? sa? janayya nī cairj ā numa ?? alenotku ? ukena vā sthitv ā tath ā gatapratim ā? purata ? sa? sth ā pya sa?pū jya purask ? tyaiva ? syā dvacan ī ya?| ha me kulaputr ā yu ?mān bhadanteti vā bodhisattva ?ī lasa ? varasam ādā namiti| tat ekā gr ā? sm ? timupasth ā pya citta pras ā damev ā nuv ?? hayata| na cirasyed ānī me'k ? ayasy ā prameyasya niruttarasya mah ā pu ? yanidh ā nasya prā p
菩薩戒羯磨文 来自淘豆网m.daumloan.com转载请标明出处.