巴汉辞典Ba-han廖文灿.doc


文档分类:文学/艺术/军事/历史 | 页数:约128页 举报非法文档有奖
1/128
下载提示
  • 1.该资料是网友上传的,本站提供全文预览,预览什么样,下载就什么样。
  • 2.下载该文档所得收入归上传者、原创者。
  • 3.下载的文档,不会出现我们的网址水印。
1/128
文档列表 文档介绍
作者已译出:南传大般涅盘经、《中部》118经、《相应部》54相应巴汉辞典未定稿(编辑中)主要参考书:PTSPali-Englishdictionary、水野弘元:パリ语辞典---@表示未确定文法略符√动词词根abl..、绝对体、(复=复数)(单=单数)-(an-beforevowels):([a不]+[(pp.)])-a:(名词语基)(动词语根+atha>名词,巴利文法,)abala([a无]+[bala强力(a.)]):([abala无强力]+[assa马]):无强力的马abbahati,abbuhati:拔除{;}abbana([a无]+[vana伤]):([a无]+[vata禁制]):(n.),abbhā(f.):云abbhakkhāna::ññamsu:[abhijānāti全面知]abbhaññāsi:[abhijānāti全面知]abbhā:f.=[abbha(n.)云]abbhokāsa(abhi+avakāsa)::传出去{}abbhujjalana([abhi全面]+[ud出]+[jalana燃],from[jval燃])::涌出{}abbhuta()::(中单主格)!abbhutamvata([abbhutam未曾有!]+[vata确实]):确实未曾有!abbuda:(ㄍㄞ)(1垓=100兆)(ㄍㄞ)[地狱]hati([abhi全面]+[]+[]):传出去{}abbuyha:[abbahati拔除],[abbuhati拔除]abhabba([a不]+[]):([a不]+[bhava变成]):不变成abhaya([a无]+[bhaya恐惧])::{[bhāsati说]之单3aor.}abhāvita([a未]+[bhāvita修习(pp.)]):-:全面abhibhavati([abhi全面]+[bhavati变成]):克服abhibhāyatana:(<abhi+bhū,cp.[abhibhavati克服]):([abhi全面]+[dhamma法]):(音译:)abhigīta([abhi全面]+[gīta唱诵(pp.)]):([abhiharati拿来]):令人拿来{}abhijjamāna([a无]+[bhid迸裂],see[bhindati迸裂]):([abhi全面]+[jānāti知]):全面知(古译:证知){单1现在式abhijānāmi;ññāsi;ññamsu;ññāta;ññāya,abhiññā}abhijāti

巴汉辞典Ba-han廖文灿 来自淘豆网m.daumloan.com转载请标明出处.

相关文档 更多>>
非法内容举报中心
文档信息
  • 页数128
  • 收藏数0 收藏
  • 顶次数0
  • 上传人drp539601
  • 文件大小608 KB
  • 时间2019-06-28